Declension table of ?vainadhṛta

Deva

MasculineSingularDualPlural
Nominativevainadhṛtaḥ vainadhṛtau vainadhṛtāḥ
Vocativevainadhṛta vainadhṛtau vainadhṛtāḥ
Accusativevainadhṛtam vainadhṛtau vainadhṛtān
Instrumentalvainadhṛtena vainadhṛtābhyām vainadhṛtaiḥ vainadhṛtebhiḥ
Dativevainadhṛtāya vainadhṛtābhyām vainadhṛtebhyaḥ
Ablativevainadhṛtāt vainadhṛtābhyām vainadhṛtebhyaḥ
Genitivevainadhṛtasya vainadhṛtayoḥ vainadhṛtānām
Locativevainadhṛte vainadhṛtayoḥ vainadhṛteṣu

Compound vainadhṛta -

Adverb -vainadhṛtam -vainadhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria