Declension table of ?vainadā

Deva

FeminineSingularDualPlural
Nominativevainadā vainade vainadāḥ
Vocativevainade vainade vainadāḥ
Accusativevainadām vainade vainadāḥ
Instrumentalvainadayā vainadābhyām vainadābhiḥ
Dativevainadāyai vainadābhyām vainadābhyaḥ
Ablativevainadāyāḥ vainadābhyām vainadābhyaḥ
Genitivevainadāyāḥ vainadayoḥ vainadānām
Locativevainadāyām vainadayoḥ vainadāsu

Adverb -vainadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria