Declension table of ?vainada

Deva

NeuterSingularDualPlural
Nominativevainadam vainade vainadāni
Vocativevainada vainade vainadāni
Accusativevainadam vainade vainadāni
Instrumentalvainadena vainadābhyām vainadaiḥ
Dativevainadāya vainadābhyām vainadebhyaḥ
Ablativevainadāt vainadābhyām vainadebhyaḥ
Genitivevainadasya vainadayoḥ vainadānām
Locativevainade vainadayoḥ vainadeṣu

Compound vainada -

Adverb -vainadam -vainadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria