Declension table of ?vainada

Deva

MasculineSingularDualPlural
Nominativevainadaḥ vainadau vainadāḥ
Vocativevainada vainadau vainadāḥ
Accusativevainadam vainadau vainadān
Instrumentalvainadena vainadābhyām vainadaiḥ vainadebhiḥ
Dativevainadāya vainadābhyām vainadebhyaḥ
Ablativevainadāt vainadābhyām vainadebhyaḥ
Genitivevainadasya vainadayoḥ vainadānām
Locativevainade vainadayoḥ vainadeṣu

Compound vainada -

Adverb -vainadam -vainadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria