Declension table of ?vainabhṛta

Deva

MasculineSingularDualPlural
Nominativevainabhṛtaḥ vainabhṛtau vainabhṛtāḥ
Vocativevainabhṛta vainabhṛtau vainabhṛtāḥ
Accusativevainabhṛtam vainabhṛtau vainabhṛtān
Instrumentalvainabhṛtena vainabhṛtābhyām vainabhṛtaiḥ vainabhṛtebhiḥ
Dativevainabhṛtāya vainabhṛtābhyām vainabhṛtebhyaḥ
Ablativevainabhṛtāt vainabhṛtābhyām vainabhṛtebhyaḥ
Genitivevainabhṛtasya vainabhṛtayoḥ vainabhṛtānām
Locativevainabhṛte vainabhṛtayoḥ vainabhṛteṣu

Compound vainabhṛta -

Adverb -vainabhṛtam -vainabhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria