Declension table of ?vaināśikasamaya

Deva

MasculineSingularDualPlural
Nominativevaināśikasamayaḥ vaināśikasamayau vaināśikasamayāḥ
Vocativevaināśikasamaya vaināśikasamayau vaināśikasamayāḥ
Accusativevaināśikasamayam vaināśikasamayau vaināśikasamayān
Instrumentalvaināśikasamayena vaināśikasamayābhyām vaināśikasamayaiḥ vaināśikasamayebhiḥ
Dativevaināśikasamayāya vaināśikasamayābhyām vaināśikasamayebhyaḥ
Ablativevaināśikasamayāt vaināśikasamayābhyām vaināśikasamayebhyaḥ
Genitivevaināśikasamayasya vaināśikasamayayoḥ vaināśikasamayānām
Locativevaināśikasamaye vaināśikasamayayoḥ vaināśikasamayeṣu

Compound vaināśikasamaya -

Adverb -vaināśikasamayam -vaināśikasamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria