Declension table of ?vaināśika

Deva

NeuterSingularDualPlural
Nominativevaināśikam vaināśike vaināśikāni
Vocativevaināśika vaināśike vaināśikāni
Accusativevaināśikam vaināśike vaināśikāni
Instrumentalvaināśikena vaināśikābhyām vaināśikaiḥ
Dativevaināśikāya vaināśikābhyām vaināśikebhyaḥ
Ablativevaināśikāt vaināśikābhyām vaināśikebhyaḥ
Genitivevaināśikasya vaināśikayoḥ vaināśikānām
Locativevaināśike vaināśikayoḥ vaināśikeṣu

Compound vaināśika -

Adverb -vaināśikam -vaināśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria