Declension table of ?vaināśa

Deva

NeuterSingularDualPlural
Nominativevaināśam vaināśe vaināśāni
Vocativevaināśa vaināśe vaināśāni
Accusativevaināśam vaināśe vaināśāni
Instrumentalvaināśena vaināśābhyām vaināśaiḥ
Dativevaināśāya vaināśābhyām vaināśebhyaḥ
Ablativevaināśāt vaināśābhyām vaināśebhyaḥ
Genitivevaināśasya vaināśayoḥ vaināśānām
Locativevaināśe vaināśayoḥ vaināśeṣu

Compound vaināśa -

Adverb -vaināśam -vaināśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria