Declension table of ?vaināyaka

Deva

NeuterSingularDualPlural
Nominativevaināyakam vaināyake vaināyakāni
Vocativevaināyaka vaināyake vaināyakāni
Accusativevaināyakam vaināyake vaināyakāni
Instrumentalvaināyakena vaināyakābhyām vaināyakaiḥ
Dativevaināyakāya vaināyakābhyām vaināyakebhyaḥ
Ablativevaināyakāt vaināyakābhyām vaināyakebhyaḥ
Genitivevaināyakasya vaināyakayoḥ vaināyakānām
Locativevaināyake vaināyakayoḥ vaināyakeṣu

Compound vaināyaka -

Adverb -vaināyakam -vaināyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria