Declension table of ?vaināyaka

Deva

MasculineSingularDualPlural
Nominativevaināyakaḥ vaināyakau vaināyakāḥ
Vocativevaināyaka vaināyakau vaināyakāḥ
Accusativevaināyakam vaināyakau vaināyakān
Instrumentalvaināyakena vaināyakābhyām vaināyakaiḥ vaināyakebhiḥ
Dativevaināyakāya vaināyakābhyām vaināyakebhyaḥ
Ablativevaināyakāt vaināyakābhyām vaināyakebhyaḥ
Genitivevaināyakasya vaināyakayoḥ vaināyakānām
Locativevaināyake vaināyakayoḥ vaināyakeṣu

Compound vaināyaka -

Adverb -vaināyakam -vaināyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria