Declension table of ?vaina

Deva

MasculineSingularDualPlural
Nominativevainaḥ vainau vaināḥ
Vocativevaina vainau vaināḥ
Accusativevainam vainau vainān
Instrumentalvainena vainābhyām vainaiḥ vainebhiḥ
Dativevaināya vainābhyām vainebhyaḥ
Ablativevaināt vainābhyām vainebhyaḥ
Genitivevainasya vainayoḥ vainānām
Locativevaine vainayoḥ vaineṣu

Compound vaina -

Adverb -vainam -vaināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria