Declension table of ?vaimūlya

Deva

NeuterSingularDualPlural
Nominativevaimūlyam vaimūlye vaimūlyāni
Vocativevaimūlya vaimūlye vaimūlyāni
Accusativevaimūlyam vaimūlye vaimūlyāni
Instrumentalvaimūlyena vaimūlyābhyām vaimūlyaiḥ
Dativevaimūlyāya vaimūlyābhyām vaimūlyebhyaḥ
Ablativevaimūlyāt vaimūlyābhyām vaimūlyebhyaḥ
Genitivevaimūlyasya vaimūlyayoḥ vaimūlyānām
Locativevaimūlye vaimūlyayoḥ vaimūlyeṣu

Compound vaimūlya -

Adverb -vaimūlyam -vaimūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria