Declension table of ?vaimukhya

Deva

NeuterSingularDualPlural
Nominativevaimukhyam vaimukhye vaimukhyāni
Vocativevaimukhya vaimukhye vaimukhyāni
Accusativevaimukhyam vaimukhye vaimukhyāni
Instrumentalvaimukhyena vaimukhyābhyām vaimukhyaiḥ
Dativevaimukhyāya vaimukhyābhyām vaimukhyebhyaḥ
Ablativevaimukhyāt vaimukhyābhyām vaimukhyebhyaḥ
Genitivevaimukhyasya vaimukhyayoḥ vaimukhyānām
Locativevaimukhye vaimukhyayoḥ vaimukhyeṣu

Compound vaimukhya -

Adverb -vaimukhyam -vaimukhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria