Declension table of vaimatya

Deva

NeuterSingularDualPlural
Nominativevaimatyam vaimatye vaimatyāni
Vocativevaimatya vaimatye vaimatyāni
Accusativevaimatyam vaimatye vaimatyāni
Instrumentalvaimatyena vaimatyābhyām vaimatyaiḥ
Dativevaimatyāya vaimatyābhyām vaimatyebhyaḥ
Ablativevaimatyāt vaimatyābhyām vaimatyebhyaḥ
Genitivevaimatyasya vaimatyayoḥ vaimatyānām
Locativevaimatye vaimatyayoḥ vaimatyeṣu

Compound vaimatya -

Adverb -vaimatyam -vaimatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria