Declension table of ?vaimattāyana

Deva

NeuterSingularDualPlural
Nominativevaimattāyanam vaimattāyane vaimattāyanāni
Vocativevaimattāyana vaimattāyane vaimattāyanāni
Accusativevaimattāyanam vaimattāyane vaimattāyanāni
Instrumentalvaimattāyanena vaimattāyanābhyām vaimattāyanaiḥ
Dativevaimattāyanāya vaimattāyanābhyām vaimattāyanebhyaḥ
Ablativevaimattāyanāt vaimattāyanābhyām vaimattāyanebhyaḥ
Genitivevaimattāyanasya vaimattāyanayoḥ vaimattāyanānām
Locativevaimattāyane vaimattāyanayoḥ vaimattāyaneṣu

Compound vaimattāyana -

Adverb -vaimattāyanam -vaimattāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria