Declension table of ?vaimattāyana

Deva

MasculineSingularDualPlural
Nominativevaimattāyanaḥ vaimattāyanau vaimattāyanāḥ
Vocativevaimattāyana vaimattāyanau vaimattāyanāḥ
Accusativevaimattāyanam vaimattāyanau vaimattāyanān
Instrumentalvaimattāyanena vaimattāyanābhyām vaimattāyanaiḥ vaimattāyanebhiḥ
Dativevaimattāyanāya vaimattāyanābhyām vaimattāyanebhyaḥ
Ablativevaimattāyanāt vaimattāyanābhyām vaimattāyanebhyaḥ
Genitivevaimattāyanasya vaimattāyanayoḥ vaimattāyanānām
Locativevaimattāyane vaimattāyanayoḥ vaimattāyaneṣu

Compound vaimattāyana -

Adverb -vaimattāyanam -vaimattāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria