Declension table of ?vaimatāyanakā

Deva

FeminineSingularDualPlural
Nominativevaimatāyanakā vaimatāyanake vaimatāyanakāḥ
Vocativevaimatāyanake vaimatāyanake vaimatāyanakāḥ
Accusativevaimatāyanakām vaimatāyanake vaimatāyanakāḥ
Instrumentalvaimatāyanakayā vaimatāyanakābhyām vaimatāyanakābhiḥ
Dativevaimatāyanakāyai vaimatāyanakābhyām vaimatāyanakābhyaḥ
Ablativevaimatāyanakāyāḥ vaimatāyanakābhyām vaimatāyanakābhyaḥ
Genitivevaimatāyanakāyāḥ vaimatāyanakayoḥ vaimatāyanakānām
Locativevaimatāyanakāyām vaimatāyanakayoḥ vaimatāyanakāsu

Adverb -vaimatāyanakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria