Declension table of ?vaimatāyanaka

Deva

MasculineSingularDualPlural
Nominativevaimatāyanakaḥ vaimatāyanakau vaimatāyanakāḥ
Vocativevaimatāyanaka vaimatāyanakau vaimatāyanakāḥ
Accusativevaimatāyanakam vaimatāyanakau vaimatāyanakān
Instrumentalvaimatāyanakena vaimatāyanakābhyām vaimatāyanakaiḥ vaimatāyanakebhiḥ
Dativevaimatāyanakāya vaimatāyanakābhyām vaimatāyanakebhyaḥ
Ablativevaimatāyanakāt vaimatāyanakābhyām vaimatāyanakebhyaḥ
Genitivevaimatāyanakasya vaimatāyanakayoḥ vaimatāyanakānām
Locativevaimatāyanake vaimatāyanakayoḥ vaimatāyanakeṣu

Compound vaimatāyanaka -

Adverb -vaimatāyanakam -vaimatāyanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria