Declension table of ?vaimana

Deva

NeuterSingularDualPlural
Nominativevaimanam vaimane vaimanāni
Vocativevaimana vaimane vaimanāni
Accusativevaimanam vaimane vaimanāni
Instrumentalvaimanena vaimanābhyām vaimanaiḥ
Dativevaimanāya vaimanābhyām vaimanebhyaḥ
Ablativevaimanāt vaimanābhyām vaimanebhyaḥ
Genitivevaimanasya vaimanayoḥ vaimanānām
Locativevaimane vaimanayoḥ vaimaneṣu

Compound vaimana -

Adverb -vaimanam -vaimanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria