Declension table of ?vaimada

Deva

MasculineSingularDualPlural
Nominativevaimadaḥ vaimadau vaimadāḥ
Vocativevaimada vaimadau vaimadāḥ
Accusativevaimadam vaimadau vaimadān
Instrumentalvaimadena vaimadābhyām vaimadaiḥ vaimadebhiḥ
Dativevaimadāya vaimadābhyām vaimadebhyaḥ
Ablativevaimadāt vaimadābhyām vaimadebhyaḥ
Genitivevaimadasya vaimadayoḥ vaimadānām
Locativevaimade vaimadayoḥ vaimadeṣu

Compound vaimada -

Adverb -vaimadam -vaimadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria