Declension table of ?vaimānikatva

Deva

NeuterSingularDualPlural
Nominativevaimānikatvam vaimānikatve vaimānikatvāni
Vocativevaimānikatva vaimānikatve vaimānikatvāni
Accusativevaimānikatvam vaimānikatve vaimānikatvāni
Instrumentalvaimānikatvena vaimānikatvābhyām vaimānikatvaiḥ
Dativevaimānikatvāya vaimānikatvābhyām vaimānikatvebhyaḥ
Ablativevaimānikatvāt vaimānikatvābhyām vaimānikatvebhyaḥ
Genitivevaimānikatvasya vaimānikatvayoḥ vaimānikatvānām
Locativevaimānikatve vaimānikatvayoḥ vaimānikatveṣu

Compound vaimānikatva -

Adverb -vaimānikatvam -vaimānikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria