Declension table of vaimānika

Deva

MasculineSingularDualPlural
Nominativevaimānikaḥ vaimānikau vaimānikāḥ
Vocativevaimānika vaimānikau vaimānikāḥ
Accusativevaimānikam vaimānikau vaimānikān
Instrumentalvaimānikena vaimānikābhyām vaimānikaiḥ vaimānikebhiḥ
Dativevaimānikāya vaimānikābhyām vaimānikebhyaḥ
Ablativevaimānikāt vaimānikābhyām vaimānikebhyaḥ
Genitivevaimānikasya vaimānikayoḥ vaimānikānām
Locativevaimānike vaimānikayoḥ vaimānikeṣu

Compound vaimānika -

Adverb -vaimānikam -vaimānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria