Declension table of ?vaima

Deva

MasculineSingularDualPlural
Nominativevaimaḥ vaimau vaimāḥ
Vocativevaima vaimau vaimāḥ
Accusativevaimam vaimau vaimān
Instrumentalvaimena vaimābhyām vaimaiḥ vaimebhiḥ
Dativevaimāya vaimābhyām vaimebhyaḥ
Ablativevaimāt vaimābhyām vaimebhyaḥ
Genitivevaimasya vaimayoḥ vaimānām
Locativevaime vaimayoḥ vaimeṣu

Compound vaima -

Adverb -vaimam -vaimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria