Declension table of ?vaimṛdhya

Deva

MasculineSingularDualPlural
Nominativevaimṛdhyaḥ vaimṛdhyau vaimṛdhyāḥ
Vocativevaimṛdhya vaimṛdhyau vaimṛdhyāḥ
Accusativevaimṛdhyam vaimṛdhyau vaimṛdhyān
Instrumentalvaimṛdhyena vaimṛdhyābhyām vaimṛdhyaiḥ vaimṛdhyebhiḥ
Dativevaimṛdhyāya vaimṛdhyābhyām vaimṛdhyebhyaḥ
Ablativevaimṛdhyāt vaimṛdhyābhyām vaimṛdhyebhyaḥ
Genitivevaimṛdhyasya vaimṛdhyayoḥ vaimṛdhyānām
Locativevaimṛdhye vaimṛdhyayoḥ vaimṛdhyeṣu

Compound vaimṛdhya -

Adverb -vaimṛdhyam -vaimṛdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria