Declension table of ?vaimṛdha

Deva

MasculineSingularDualPlural
Nominativevaimṛdhaḥ vaimṛdhau vaimṛdhāḥ
Vocativevaimṛdha vaimṛdhau vaimṛdhāḥ
Accusativevaimṛdham vaimṛdhau vaimṛdhān
Instrumentalvaimṛdhena vaimṛdhābhyām vaimṛdhaiḥ vaimṛdhebhiḥ
Dativevaimṛdhāya vaimṛdhābhyām vaimṛdhebhyaḥ
Ablativevaimṛdhāt vaimṛdhābhyām vaimṛdhebhyaḥ
Genitivevaimṛdhasya vaimṛdhayoḥ vaimṛdhānām
Locativevaimṛdhe vaimṛdhayoḥ vaimṛdheṣu

Compound vaimṛdha -

Adverb -vaimṛdham -vaimṛdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria