Declension table of ?vailiṅgya

Deva

NeuterSingularDualPlural
Nominativevailiṅgyam vailiṅgye vailiṅgyāni
Vocativevailiṅgya vailiṅgye vailiṅgyāni
Accusativevailiṅgyam vailiṅgye vailiṅgyāni
Instrumentalvailiṅgyena vailiṅgyābhyām vailiṅgyaiḥ
Dativevailiṅgyāya vailiṅgyābhyām vailiṅgyebhyaḥ
Ablativevailiṅgyāt vailiṅgyābhyām vailiṅgyebhyaḥ
Genitivevailiṅgyasya vailiṅgyayoḥ vailiṅgyānām
Locativevailiṅgye vailiṅgyayoḥ vailiṅgyeṣu

Compound vailiṅgya -

Adverb -vailiṅgyam -vailiṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria