Declension table of ?vailasthānakā

Deva

FeminineSingularDualPlural
Nominativevailasthānakā vailasthānake vailasthānakāḥ
Vocativevailasthānake vailasthānake vailasthānakāḥ
Accusativevailasthānakām vailasthānake vailasthānakāḥ
Instrumentalvailasthānakayā vailasthānakābhyām vailasthānakābhiḥ
Dativevailasthānakāyai vailasthānakābhyām vailasthānakābhyaḥ
Ablativevailasthānakāyāḥ vailasthānakābhyām vailasthānakābhyaḥ
Genitivevailasthānakāyāḥ vailasthānakayoḥ vailasthānakānām
Locativevailasthānakāyām vailasthānakayoḥ vailasthānakāsu

Adverb -vailasthānakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria