Declension table of ?vailakṣyavat

Deva

MasculineSingularDualPlural
Nominativevailakṣyavān vailakṣyavantau vailakṣyavantaḥ
Vocativevailakṣyavan vailakṣyavantau vailakṣyavantaḥ
Accusativevailakṣyavantam vailakṣyavantau vailakṣyavataḥ
Instrumentalvailakṣyavatā vailakṣyavadbhyām vailakṣyavadbhiḥ
Dativevailakṣyavate vailakṣyavadbhyām vailakṣyavadbhyaḥ
Ablativevailakṣyavataḥ vailakṣyavadbhyām vailakṣyavadbhyaḥ
Genitivevailakṣyavataḥ vailakṣyavatoḥ vailakṣyavatām
Locativevailakṣyavati vailakṣyavatoḥ vailakṣyavatsu

Compound vailakṣyavat -

Adverb -vailakṣyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria