Declension table of vailakṣya

Deva

NeuterSingularDualPlural
Nominativevailakṣyam vailakṣye vailakṣyāṇi
Vocativevailakṣya vailakṣye vailakṣyāṇi
Accusativevailakṣyam vailakṣye vailakṣyāṇi
Instrumentalvailakṣyeṇa vailakṣyābhyām vailakṣyaiḥ
Dativevailakṣyāya vailakṣyābhyām vailakṣyebhyaḥ
Ablativevailakṣyāt vailakṣyābhyām vailakṣyebhyaḥ
Genitivevailakṣyasya vailakṣyayoḥ vailakṣyāṇām
Locativevailakṣye vailakṣyayoḥ vailakṣyeṣu

Compound vailakṣya -

Adverb -vailakṣyam -vailakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria