Declension table of ?vailātya

Deva

NeuterSingularDualPlural
Nominativevailātyam vailātye vailātyāni
Vocativevailātya vailātye vailātyāni
Accusativevailātyam vailātye vailātyāni
Instrumentalvailātyena vailātyābhyām vailātyaiḥ
Dativevailātyāya vailātyābhyām vailātyebhyaḥ
Ablativevailātyāt vailātyābhyām vailātyebhyaḥ
Genitivevailātyasya vailātyayoḥ vailātyānām
Locativevailātye vailātyayoḥ vailātyeṣu

Compound vailātya -

Adverb -vailātyam -vailātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria