Declension table of ?vailābhya

Deva

NeuterSingularDualPlural
Nominativevailābhyam vailābhye vailābhyāni
Vocativevailābhya vailābhye vailābhyāni
Accusativevailābhyam vailābhye vailābhyāni
Instrumentalvailābhyena vailābhyābhyām vailābhyaiḥ
Dativevailābhyāya vailābhyābhyām vailābhyebhyaḥ
Ablativevailābhyāt vailābhyābhyām vailābhyebhyaḥ
Genitivevailābhyasya vailābhyayoḥ vailābhyānām
Locativevailābhye vailābhyayoḥ vailābhyeṣu

Compound vailābhya -

Adverb -vailābhyam -vailābhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria