Declension table of ?vaikughāsīya

Deva

NeuterSingularDualPlural
Nominativevaikughāsīyam vaikughāsīye vaikughāsīyāni
Vocativevaikughāsīya vaikughāsīye vaikughāsīyāni
Accusativevaikughāsīyam vaikughāsīye vaikughāsīyāni
Instrumentalvaikughāsīyena vaikughāsīyābhyām vaikughāsīyaiḥ
Dativevaikughāsīyāya vaikughāsīyābhyām vaikughāsīyebhyaḥ
Ablativevaikughāsīyāt vaikughāsīyābhyām vaikughāsīyebhyaḥ
Genitivevaikughāsīyasya vaikughāsīyayoḥ vaikughāsīyānām
Locativevaikughāsīye vaikughāsīyayoḥ vaikughāsīyeṣu

Compound vaikughāsīya -

Adverb -vaikughāsīyam -vaikughāsīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria