Declension table of ?vaikuṇṭhīyā

Deva

FeminineSingularDualPlural
Nominativevaikuṇṭhīyā vaikuṇṭhīye vaikuṇṭhīyāḥ
Vocativevaikuṇṭhīye vaikuṇṭhīye vaikuṇṭhīyāḥ
Accusativevaikuṇṭhīyām vaikuṇṭhīye vaikuṇṭhīyāḥ
Instrumentalvaikuṇṭhīyayā vaikuṇṭhīyābhyām vaikuṇṭhīyābhiḥ
Dativevaikuṇṭhīyāyai vaikuṇṭhīyābhyām vaikuṇṭhīyābhyaḥ
Ablativevaikuṇṭhīyāyāḥ vaikuṇṭhīyābhyām vaikuṇṭhīyābhyaḥ
Genitivevaikuṇṭhīyāyāḥ vaikuṇṭhīyayoḥ vaikuṇṭhīyānām
Locativevaikuṇṭhīyāyām vaikuṇṭhīyayoḥ vaikuṇṭhīyāsu

Adverb -vaikuṇṭhīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria