Declension table of ?vaikuṇṭhīya

Deva

NeuterSingularDualPlural
Nominativevaikuṇṭhīyam vaikuṇṭhīye vaikuṇṭhīyāni
Vocativevaikuṇṭhīya vaikuṇṭhīye vaikuṇṭhīyāni
Accusativevaikuṇṭhīyam vaikuṇṭhīye vaikuṇṭhīyāni
Instrumentalvaikuṇṭhīyena vaikuṇṭhīyābhyām vaikuṇṭhīyaiḥ
Dativevaikuṇṭhīyāya vaikuṇṭhīyābhyām vaikuṇṭhīyebhyaḥ
Ablativevaikuṇṭhīyāt vaikuṇṭhīyābhyām vaikuṇṭhīyebhyaḥ
Genitivevaikuṇṭhīyasya vaikuṇṭhīyayoḥ vaikuṇṭhīyānām
Locativevaikuṇṭhīye vaikuṇṭhīyayoḥ vaikuṇṭhīyeṣu

Compound vaikuṇṭhīya -

Adverb -vaikuṇṭhīyam -vaikuṇṭhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria