Declension table of ?vaikuṇṭhīya

Deva

MasculineSingularDualPlural
Nominativevaikuṇṭhīyaḥ vaikuṇṭhīyau vaikuṇṭhīyāḥ
Vocativevaikuṇṭhīya vaikuṇṭhīyau vaikuṇṭhīyāḥ
Accusativevaikuṇṭhīyam vaikuṇṭhīyau vaikuṇṭhīyān
Instrumentalvaikuṇṭhīyena vaikuṇṭhīyābhyām vaikuṇṭhīyaiḥ vaikuṇṭhīyebhiḥ
Dativevaikuṇṭhīyāya vaikuṇṭhīyābhyām vaikuṇṭhīyebhyaḥ
Ablativevaikuṇṭhīyāt vaikuṇṭhīyābhyām vaikuṇṭhīyebhyaḥ
Genitivevaikuṇṭhīyasya vaikuṇṭhīyayoḥ vaikuṇṭhīyānām
Locativevaikuṇṭhīye vaikuṇṭhīyayoḥ vaikuṇṭhīyeṣu

Compound vaikuṇṭhīya -

Adverb -vaikuṇṭhīyam -vaikuṇṭhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria