Declension table of ?vaikuṇṭhaśiṣyācārya

Deva

MasculineSingularDualPlural
Nominativevaikuṇṭhaśiṣyācāryaḥ vaikuṇṭhaśiṣyācāryau vaikuṇṭhaśiṣyācāryāḥ
Vocativevaikuṇṭhaśiṣyācārya vaikuṇṭhaśiṣyācāryau vaikuṇṭhaśiṣyācāryāḥ
Accusativevaikuṇṭhaśiṣyācāryam vaikuṇṭhaśiṣyācāryau vaikuṇṭhaśiṣyācāryān
Instrumentalvaikuṇṭhaśiṣyācāryeṇa vaikuṇṭhaśiṣyācāryābhyām vaikuṇṭhaśiṣyācāryaiḥ vaikuṇṭhaśiṣyācāryebhiḥ
Dativevaikuṇṭhaśiṣyācāryāya vaikuṇṭhaśiṣyācāryābhyām vaikuṇṭhaśiṣyācāryebhyaḥ
Ablativevaikuṇṭhaśiṣyācāryāt vaikuṇṭhaśiṣyācāryābhyām vaikuṇṭhaśiṣyācāryebhyaḥ
Genitivevaikuṇṭhaśiṣyācāryasya vaikuṇṭhaśiṣyācāryayoḥ vaikuṇṭhaśiṣyācāryāṇām
Locativevaikuṇṭhaśiṣyācārye vaikuṇṭhaśiṣyācāryayoḥ vaikuṇṭhaśiṣyācāryeṣu

Compound vaikuṇṭhaśiṣyācārya -

Adverb -vaikuṇṭhaśiṣyācāryam -vaikuṇṭhaśiṣyācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria