Declension table of ?vaikuṇṭhaśiṣyācāryaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaikuṇṭhaśiṣyācāryaḥ | vaikuṇṭhaśiṣyācāryau | vaikuṇṭhaśiṣyācāryāḥ |
Vocative | vaikuṇṭhaśiṣyācārya | vaikuṇṭhaśiṣyācāryau | vaikuṇṭhaśiṣyācāryāḥ |
Accusative | vaikuṇṭhaśiṣyācāryam | vaikuṇṭhaśiṣyācāryau | vaikuṇṭhaśiṣyācāryān |
Instrumental | vaikuṇṭhaśiṣyācāryeṇa | vaikuṇṭhaśiṣyācāryābhyām | vaikuṇṭhaśiṣyācāryaiḥ vaikuṇṭhaśiṣyācāryebhiḥ |
Dative | vaikuṇṭhaśiṣyācāryāya | vaikuṇṭhaśiṣyācāryābhyām | vaikuṇṭhaśiṣyācāryebhyaḥ |
Ablative | vaikuṇṭhaśiṣyācāryāt | vaikuṇṭhaśiṣyācāryābhyām | vaikuṇṭhaśiṣyācāryebhyaḥ |
Genitive | vaikuṇṭhaśiṣyācāryasya | vaikuṇṭhaśiṣyācāryayoḥ | vaikuṇṭhaśiṣyācāryāṇām |
Locative | vaikuṇṭhaśiṣyācārye | vaikuṇṭhaśiṣyācāryayoḥ | vaikuṇṭhaśiṣyācāryeṣu |