Declension table of ?vaikuṇṭhavijaya

Deva

MasculineSingularDualPlural
Nominativevaikuṇṭhavijayaḥ vaikuṇṭhavijayau vaikuṇṭhavijayāḥ
Vocativevaikuṇṭhavijaya vaikuṇṭhavijayau vaikuṇṭhavijayāḥ
Accusativevaikuṇṭhavijayam vaikuṇṭhavijayau vaikuṇṭhavijayān
Instrumentalvaikuṇṭhavijayena vaikuṇṭhavijayābhyām vaikuṇṭhavijayaiḥ vaikuṇṭhavijayebhiḥ
Dativevaikuṇṭhavijayāya vaikuṇṭhavijayābhyām vaikuṇṭhavijayebhyaḥ
Ablativevaikuṇṭhavijayāt vaikuṇṭhavijayābhyām vaikuṇṭhavijayebhyaḥ
Genitivevaikuṇṭhavijayasya vaikuṇṭhavijayayoḥ vaikuṇṭhavijayānām
Locativevaikuṇṭhavijaye vaikuṇṭhavijayayoḥ vaikuṇṭhavijayeṣu

Compound vaikuṇṭhavijaya -

Adverb -vaikuṇṭhavijayam -vaikuṇṭhavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria