Declension table of ?vaikuṇṭhavarṇana

Deva

NeuterSingularDualPlural
Nominativevaikuṇṭhavarṇanam vaikuṇṭhavarṇane vaikuṇṭhavarṇanāni
Vocativevaikuṇṭhavarṇana vaikuṇṭhavarṇane vaikuṇṭhavarṇanāni
Accusativevaikuṇṭhavarṇanam vaikuṇṭhavarṇane vaikuṇṭhavarṇanāni
Instrumentalvaikuṇṭhavarṇanena vaikuṇṭhavarṇanābhyām vaikuṇṭhavarṇanaiḥ
Dativevaikuṇṭhavarṇanāya vaikuṇṭhavarṇanābhyām vaikuṇṭhavarṇanebhyaḥ
Ablativevaikuṇṭhavarṇanāt vaikuṇṭhavarṇanābhyām vaikuṇṭhavarṇanebhyaḥ
Genitivevaikuṇṭhavarṇanasya vaikuṇṭhavarṇanayoḥ vaikuṇṭhavarṇanānām
Locativevaikuṇṭhavarṇane vaikuṇṭhavarṇanayoḥ vaikuṇṭhavarṇaneṣu

Compound vaikuṇṭhavarṇana -

Adverb -vaikuṇṭhavarṇanam -vaikuṇṭhavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria