Declension table of ?vaikuṇṭhatva

Deva

NeuterSingularDualPlural
Nominativevaikuṇṭhatvam vaikuṇṭhatve vaikuṇṭhatvāni
Vocativevaikuṇṭhatva vaikuṇṭhatve vaikuṇṭhatvāni
Accusativevaikuṇṭhatvam vaikuṇṭhatve vaikuṇṭhatvāni
Instrumentalvaikuṇṭhatvena vaikuṇṭhatvābhyām vaikuṇṭhatvaiḥ
Dativevaikuṇṭhatvāya vaikuṇṭhatvābhyām vaikuṇṭhatvebhyaḥ
Ablativevaikuṇṭhatvāt vaikuṇṭhatvābhyām vaikuṇṭhatvebhyaḥ
Genitivevaikuṇṭhatvasya vaikuṇṭhatvayoḥ vaikuṇṭhatvānām
Locativevaikuṇṭhatve vaikuṇṭhatvayoḥ vaikuṇṭhatveṣu

Compound vaikuṇṭhatva -

Adverb -vaikuṇṭhatvam -vaikuṇṭhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria