Declension table of ?vaikuṇṭhastava

Deva

MasculineSingularDualPlural
Nominativevaikuṇṭhastavaḥ vaikuṇṭhastavau vaikuṇṭhastavāḥ
Vocativevaikuṇṭhastava vaikuṇṭhastavau vaikuṇṭhastavāḥ
Accusativevaikuṇṭhastavam vaikuṇṭhastavau vaikuṇṭhastavān
Instrumentalvaikuṇṭhastavena vaikuṇṭhastavābhyām vaikuṇṭhastavaiḥ vaikuṇṭhastavebhiḥ
Dativevaikuṇṭhastavāya vaikuṇṭhastavābhyām vaikuṇṭhastavebhyaḥ
Ablativevaikuṇṭhastavāt vaikuṇṭhastavābhyām vaikuṇṭhastavebhyaḥ
Genitivevaikuṇṭhastavasya vaikuṇṭhastavayoḥ vaikuṇṭhastavānām
Locativevaikuṇṭhastave vaikuṇṭhastavayoḥ vaikuṇṭhastaveṣu

Compound vaikuṇṭhastava -

Adverb -vaikuṇṭhastavam -vaikuṇṭhastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria