Declension table of ?vaikuṇṭhapurī

Deva

FeminineSingularDualPlural
Nominativevaikuṇṭhapurī vaikuṇṭhapuryau vaikuṇṭhapuryaḥ
Vocativevaikuṇṭhapuri vaikuṇṭhapuryau vaikuṇṭhapuryaḥ
Accusativevaikuṇṭhapurīm vaikuṇṭhapuryau vaikuṇṭhapurīḥ
Instrumentalvaikuṇṭhapuryā vaikuṇṭhapurībhyām vaikuṇṭhapurībhiḥ
Dativevaikuṇṭhapuryai vaikuṇṭhapurībhyām vaikuṇṭhapurībhyaḥ
Ablativevaikuṇṭhapuryāḥ vaikuṇṭhapurībhyām vaikuṇṭhapurībhyaḥ
Genitivevaikuṇṭhapuryāḥ vaikuṇṭhapuryoḥ vaikuṇṭhapurīṇām
Locativevaikuṇṭhapuryām vaikuṇṭhapuryoḥ vaikuṇṭhapurīṣu

Compound vaikuṇṭhapuri - vaikuṇṭhapurī -

Adverb -vaikuṇṭhapuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria