Declension table of ?vaikuṇṭhadīpikānātha

Deva

MasculineSingularDualPlural
Nominativevaikuṇṭhadīpikānāthaḥ vaikuṇṭhadīpikānāthau vaikuṇṭhadīpikānāthāḥ
Vocativevaikuṇṭhadīpikānātha vaikuṇṭhadīpikānāthau vaikuṇṭhadīpikānāthāḥ
Accusativevaikuṇṭhadīpikānātham vaikuṇṭhadīpikānāthau vaikuṇṭhadīpikānāthān
Instrumentalvaikuṇṭhadīpikānāthena vaikuṇṭhadīpikānāthābhyām vaikuṇṭhadīpikānāthaiḥ vaikuṇṭhadīpikānāthebhiḥ
Dativevaikuṇṭhadīpikānāthāya vaikuṇṭhadīpikānāthābhyām vaikuṇṭhadīpikānāthebhyaḥ
Ablativevaikuṇṭhadīpikānāthāt vaikuṇṭhadīpikānāthābhyām vaikuṇṭhadīpikānāthebhyaḥ
Genitivevaikuṇṭhadīpikānāthasya vaikuṇṭhadīpikānāthayoḥ vaikuṇṭhadīpikānāthānām
Locativevaikuṇṭhadīpikānāthe vaikuṇṭhadīpikānāthayoḥ vaikuṇṭhadīpikānātheṣu

Compound vaikuṇṭhadīpikānātha -

Adverb -vaikuṇṭhadīpikānātham -vaikuṇṭhadīpikānāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria