Declension table of ?vaikuṇṭhabhuvana

Deva

NeuterSingularDualPlural
Nominativevaikuṇṭhabhuvanam vaikuṇṭhabhuvane vaikuṇṭhabhuvanāni
Vocativevaikuṇṭhabhuvana vaikuṇṭhabhuvane vaikuṇṭhabhuvanāni
Accusativevaikuṇṭhabhuvanam vaikuṇṭhabhuvane vaikuṇṭhabhuvanāni
Instrumentalvaikuṇṭhabhuvanena vaikuṇṭhabhuvanābhyām vaikuṇṭhabhuvanaiḥ
Dativevaikuṇṭhabhuvanāya vaikuṇṭhabhuvanābhyām vaikuṇṭhabhuvanebhyaḥ
Ablativevaikuṇṭhabhuvanāt vaikuṇṭhabhuvanābhyām vaikuṇṭhabhuvanebhyaḥ
Genitivevaikuṇṭhabhuvanasya vaikuṇṭhabhuvanayoḥ vaikuṇṭhabhuvanānām
Locativevaikuṇṭhabhuvane vaikuṇṭhabhuvanayoḥ vaikuṇṭhabhuvaneṣu

Compound vaikuṇṭhabhuvana -

Adverb -vaikuṇṭhabhuvanam -vaikuṇṭhabhuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria