Declension table of ?vaikuṇṭhabhuvanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaikuṇṭhabhuvanam | vaikuṇṭhabhuvane | vaikuṇṭhabhuvanāni |
Vocative | vaikuṇṭhabhuvana | vaikuṇṭhabhuvane | vaikuṇṭhabhuvanāni |
Accusative | vaikuṇṭhabhuvanam | vaikuṇṭhabhuvane | vaikuṇṭhabhuvanāni |
Instrumental | vaikuṇṭhabhuvanena | vaikuṇṭhabhuvanābhyām | vaikuṇṭhabhuvanaiḥ |
Dative | vaikuṇṭhabhuvanāya | vaikuṇṭhabhuvanābhyām | vaikuṇṭhabhuvanebhyaḥ |
Ablative | vaikuṇṭhabhuvanāt | vaikuṇṭhabhuvanābhyām | vaikuṇṭhabhuvanebhyaḥ |
Genitive | vaikuṇṭhabhuvanasya | vaikuṇṭhabhuvanayoḥ | vaikuṇṭhabhuvanānām |
Locative | vaikuṇṭhabhuvane | vaikuṇṭhabhuvanayoḥ | vaikuṇṭhabhuvaneṣu |