Declension table of vaikuṇṭha

Deva

NeuterSingularDualPlural
Nominativevaikuṇṭham vaikuṇṭhe vaikuṇṭhāni
Vocativevaikuṇṭha vaikuṇṭhe vaikuṇṭhāni
Accusativevaikuṇṭham vaikuṇṭhe vaikuṇṭhāni
Instrumentalvaikuṇṭhena vaikuṇṭhābhyām vaikuṇṭhaiḥ
Dativevaikuṇṭhāya vaikuṇṭhābhyām vaikuṇṭhebhyaḥ
Ablativevaikuṇṭhāt vaikuṇṭhābhyām vaikuṇṭhebhyaḥ
Genitivevaikuṇṭhasya vaikuṇṭhayoḥ vaikuṇṭhānām
Locativevaikuṇṭhe vaikuṇṭhayoḥ vaikuṇṭheṣu

Compound vaikuṇṭha -

Adverb -vaikuṇṭham -vaikuṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria