Declension table of ?vaikrānta

Deva

MasculineSingularDualPlural
Nominativevaikrāntaḥ vaikrāntau vaikrāntāḥ
Vocativevaikrānta vaikrāntau vaikrāntāḥ
Accusativevaikrāntam vaikrāntau vaikrāntān
Instrumentalvaikrāntena vaikrāntābhyām vaikrāntaiḥ vaikrāntebhiḥ
Dativevaikrāntāya vaikrāntābhyām vaikrāntebhyaḥ
Ablativevaikrāntāt vaikrāntābhyām vaikrāntebhyaḥ
Genitivevaikrāntasya vaikrāntayoḥ vaikrāntānām
Locativevaikrānte vaikrāntayoḥ vaikrānteṣu

Compound vaikrānta -

Adverb -vaikrāntam -vaikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria