Declension table of ?vaikhāraka

Deva

NeuterSingularDualPlural
Nominativevaikhārakam vaikhārake vaikhārakāṇi
Vocativevaikhāraka vaikhārake vaikhārakāṇi
Accusativevaikhārakam vaikhārake vaikhārakāṇi
Instrumentalvaikhārakeṇa vaikhārakābhyām vaikhārakaiḥ
Dativevaikhārakāya vaikhārakābhyām vaikhārakebhyaḥ
Ablativevaikhārakāt vaikhārakābhyām vaikhārakebhyaḥ
Genitivevaikhārakasya vaikhārakayoḥ vaikhārakāṇām
Locativevaikhārake vaikhārakayoḥ vaikhārakeṣu

Compound vaikhāraka -

Adverb -vaikhārakam -vaikhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria