Declension table of ?vaikhāraka

Deva

MasculineSingularDualPlural
Nominativevaikhārakaḥ vaikhārakau vaikhārakāḥ
Vocativevaikhāraka vaikhārakau vaikhārakāḥ
Accusativevaikhārakam vaikhārakau vaikhārakān
Instrumentalvaikhārakeṇa vaikhārakābhyām vaikhārakaiḥ vaikhārakebhiḥ
Dativevaikhārakāya vaikhārakābhyām vaikhārakebhyaḥ
Ablativevaikhārakāt vaikhārakābhyām vaikhārakebhyaḥ
Genitivevaikhārakasya vaikhārakayoḥ vaikhārakāṇām
Locativevaikhārake vaikhārakayoḥ vaikhārakeṣu

Compound vaikhāraka -

Adverb -vaikhārakam -vaikhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria