Declension table of ?vaikhānasīyopaniṣad

Deva

FeminineSingularDualPlural
Nominativevaikhānasīyopaniṣat vaikhānasīyopaniṣadau vaikhānasīyopaniṣadaḥ
Vocativevaikhānasīyopaniṣat vaikhānasīyopaniṣadau vaikhānasīyopaniṣadaḥ
Accusativevaikhānasīyopaniṣadam vaikhānasīyopaniṣadau vaikhānasīyopaniṣadaḥ
Instrumentalvaikhānasīyopaniṣadā vaikhānasīyopaniṣadbhyām vaikhānasīyopaniṣadbhiḥ
Dativevaikhānasīyopaniṣade vaikhānasīyopaniṣadbhyām vaikhānasīyopaniṣadbhyaḥ
Ablativevaikhānasīyopaniṣadaḥ vaikhānasīyopaniṣadbhyām vaikhānasīyopaniṣadbhyaḥ
Genitivevaikhānasīyopaniṣadaḥ vaikhānasīyopaniṣadoḥ vaikhānasīyopaniṣadām
Locativevaikhānasīyopaniṣadi vaikhānasīyopaniṣadoḥ vaikhānasīyopaniṣatsu

Compound vaikhānasīyopaniṣat -

Adverb -vaikhānasīyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria