Declension table of ?vaikhānasi

Deva

MasculineSingularDualPlural
Nominativevaikhānasiḥ vaikhānasī vaikhānasayaḥ
Vocativevaikhānase vaikhānasī vaikhānasayaḥ
Accusativevaikhānasim vaikhānasī vaikhānasīn
Instrumentalvaikhānasinā vaikhānasibhyām vaikhānasibhiḥ
Dativevaikhānasaye vaikhānasibhyām vaikhānasibhyaḥ
Ablativevaikhānaseḥ vaikhānasibhyām vaikhānasibhyaḥ
Genitivevaikhānaseḥ vaikhānasyoḥ vaikhānasīnām
Locativevaikhānasau vaikhānasyoḥ vaikhānasiṣu

Compound vaikhānasi -

Adverb -vaikhānasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria