Declension table of ?vaikhānasaśrautasūtra

Deva

NeuterSingularDualPlural
Nominativevaikhānasaśrautasūtram vaikhānasaśrautasūtre vaikhānasaśrautasūtrāṇi
Vocativevaikhānasaśrautasūtra vaikhānasaśrautasūtre vaikhānasaśrautasūtrāṇi
Accusativevaikhānasaśrautasūtram vaikhānasaśrautasūtre vaikhānasaśrautasūtrāṇi
Instrumentalvaikhānasaśrautasūtreṇa vaikhānasaśrautasūtrābhyām vaikhānasaśrautasūtraiḥ
Dativevaikhānasaśrautasūtrāya vaikhānasaśrautasūtrābhyām vaikhānasaśrautasūtrebhyaḥ
Ablativevaikhānasaśrautasūtrāt vaikhānasaśrautasūtrābhyām vaikhānasaśrautasūtrebhyaḥ
Genitivevaikhānasaśrautasūtrasya vaikhānasaśrautasūtrayoḥ vaikhānasaśrautasūtrāṇām
Locativevaikhānasaśrautasūtre vaikhānasaśrautasūtrayoḥ vaikhānasaśrautasūtreṣu

Compound vaikhānasaśrautasūtra -

Adverb -vaikhānasaśrautasūtram -vaikhānasaśrautasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria